Original

निराहारा भयादत्रेस्त्रीणि वर्षशतान्यपि ।अशेत मुसलेष्वेव प्रसादार्थं भवस्य सा ॥ ६६ ॥

Segmented

निराहारा भयाद् अत्रेः त्रि वर्ष-शतानि अपि अशेत मुसलेषु एव प्रसाद-अर्थम् भवस्य सा

Analysis

Word Lemma Parse
निराहारा निराहार pos=a,g=f,c=1,n=s
भयाद् भय pos=n,g=n,c=5,n=s
अत्रेः अत्रि pos=n,g=m,c=6,n=s
त्रि त्रि pos=n,g=n,c=8,n=p
वर्ष वर्ष pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
अपि अपि pos=i
अशेत शी pos=v,p=3,n=s,l=lan
मुसलेषु मुसल pos=n,g=m,c=7,n=p
एव एव pos=i
प्रसाद प्रसाद pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
भवस्य भव pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s