Original

वालखिल्या मघवता अवज्ञाताः पुरा किल ।तैः क्रुद्धैर्भगवान्रुद्रस्तपसा तोषितो ह्यभूत् ॥ ६२ ॥

Segmented

वालखिल्या मघवता अवज्ञाताः पुरा किल तैः क्रुद्धैः भगवान् रुद्रः तपसा तोषितो हि अभूत्

Analysis

Word Lemma Parse
वालखिल्या वालखिल्य pos=n,g=m,c=1,n=p
मघवता मघवन् pos=n,g=,c=3,n=s
अवज्ञाताः अवज्ञा pos=va,g=m,c=1,n=p,f=part
पुरा पुरा pos=i
किल किल pos=i
तैः तद् pos=n,g=m,c=3,n=p
क्रुद्धैः क्रुध् pos=va,g=m,c=3,n=p,f=part
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
रुद्रः रुद्र pos=n,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
तोषितो तोषय् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अभूत् भू pos=v,p=3,n=s,l=lun