Original

तथा शतमुखो नाम धात्रा सृष्टो महासुरः ।येन वर्षशतं साग्रमात्ममांसैर्हुतोऽनलः ।तं प्राह भगवांस्तुष्टः किं करोमीति शंकरः ॥ ५८ ॥

Segmented

तथा शतमुखो नाम धात्रा सृष्टो महा-असुरः येन वर्ष-शतम् साग्रम् आत्म-मांसैः हुतो ऽनलः तम् प्राह भगवान् तुष्टः किम् करोमि इति शंकरः

Analysis

Word Lemma Parse
तथा तथा pos=i
शतमुखो शतमुख pos=n,g=m,c=1,n=s
नाम नाम pos=i
धात्रा धातृ pos=n,g=m,c=3,n=s
सृष्टो सृज् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
वर्ष वर्ष pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
साग्रम् साग्र pos=a,g=n,c=2,n=s
आत्म आत्मन् pos=n,comp=y
मांसैः मांस pos=n,g=n,c=3,n=p
हुतो हु pos=va,g=m,c=1,n=s,f=part
ऽनलः अनल pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
तुष्टः तुष् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
इति इति pos=i
शंकरः शंकर pos=n,g=m,c=1,n=s