Original

अर्द्यमानाश्च विबुधा ग्रहेण सुबलीयसा ।शिवदत्तवराञ्जघ्नुरसुरेन्द्रान्सुरा भृशम् ॥ ५५ ॥

Segmented

अर्द्यमानाः च विबुधा ग्रहेण सु बलीयसा शिव-दत्त-वरान् जघ्नुः असुर-इन्द्रान् सुरा भृशम्

Analysis

Word Lemma Parse
अर्द्यमानाः अर्दय् pos=va,g=m,c=1,n=p,f=part
pos=i
विबुधा विबुध pos=n,g=m,c=1,n=p
ग्रहेण ग्रह pos=n,g=m,c=3,n=s
सु सु pos=i
बलीयसा बलीयस् pos=a,g=m,c=3,n=s
शिव शिव pos=n,comp=y
दत्त दा pos=va,comp=y,f=part
वरान् वर pos=n,g=m,c=2,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
असुर असुर pos=n,comp=y
इन्द्रान् इन्द्र pos=n,g=m,c=2,n=p
सुरा सुर pos=n,g=m,c=1,n=p
भृशम् भृशम् pos=i