Original

विष्णोश्चक्रं च तद्घोरं वज्रमाखण्डलस्य च ।शीर्णं पुराभवत्तात ग्रहस्याङ्गेषु केशव ॥ ५४ ॥

Segmented

विष्णोः चक्रम् च तद् घोरम् वज्रम् आखण्डलस्य च शीर्णम् पुरा भवत् तात ग्रहस्य अङ्गेषु केशव

Analysis

Word Lemma Parse
विष्णोः विष्णु pos=n,g=m,c=6,n=s
चक्रम् चक्र pos=n,g=n,c=1,n=s
pos=i
तद् तद् pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
वज्रम् वज्र pos=n,g=n,c=1,n=s
आखण्डलस्य आखण्डल pos=n,g=m,c=6,n=s
pos=i
शीर्णम् शृ pos=va,g=n,c=1,n=s,f=part
पुरा पुरा pos=i
भवत् भू pos=v,p=3,n=s,l=lan
तात तात pos=n,g=m,c=8,n=s
ग्रहस्य ग्रह pos=n,g=m,c=6,n=s
अङ्गेषु अङ्ग pos=n,g=n,c=7,n=p
केशव केशव pos=n,g=m,c=8,n=s