Original

तस्यैव पुत्रप्रवरो मन्दरो नाम विश्रुतः ।महादेववराच्छक्रं वर्षार्बुदमयोधयत् ॥ ५३ ॥

Segmented

तस्य एव पुत्र-प्रवरः मन्दरो नाम विश्रुतः महादेव-वरात् शक्रम् वर्ष-अर्बुदम् अयोधयत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
पुत्र पुत्र pos=n,comp=y
प्रवरः प्रवर pos=a,g=m,c=1,n=s
मन्दरो मन्दर pos=n,g=m,c=1,n=s
नाम नाम pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
महादेव महादेव pos=n,comp=y
वरात् वर pos=n,g=m,c=5,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
वर्ष वर्ष pos=n,comp=y
अर्बुदम् अर्बुद pos=n,g=n,c=2,n=s
अयोधयत् योधय् pos=v,p=3,n=s,l=lan