Original

हिरण्यकशिपुर्योऽभूद्दानवो मेरुकम्पनः ।तेन सर्वामरैश्वर्यं शर्वात्प्राप्तं समार्बुदम् ॥ ५२ ॥

Segmented

हिरण्यकशिपुः यो ऽभूद् दानवो मेरु-कम्पनः तेन सर्व-अमर-ऐश्वर्यम् शर्वात् प्राप्तम् समा-अर्बुदम्

Analysis

Word Lemma Parse
हिरण्यकशिपुः हिरण्यकशिपु pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽभूद् भू pos=v,p=3,n=s,l=lun
दानवो दानव pos=n,g=m,c=1,n=s
मेरु मेरु pos=n,comp=y
कम्पनः कम्पन pos=a,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
सर्व सर्व pos=n,comp=y
अमर अमर pos=n,comp=y
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=1,n=s
शर्वात् शर्व pos=n,g=m,c=5,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
समा समा pos=n,comp=y
अर्बुदम् अर्बुद pos=n,g=n,c=2,n=s