Original

तेजसां तपसां चैव निधिः स भगवानिह ।शुभाशुभान्वितान्भावान्विसृजन्संक्षिपन्नपि ।आस्ते देव्या सहाचिन्त्यो यं प्रार्थयसि शत्रुहन् ॥ ५१ ॥

Segmented

तेजसाम् तपसाम् च एव निधिः स भगवान् इह शुभ-अशुभ-अन्वितान् भावान् विसृजन् संक्षिपन्न् अपि आस्ते देव्या सह अचिन्त्यः यम् प्रार्थयसि शत्रु-हन्

Analysis

Word Lemma Parse
तेजसाम् तेजस् pos=n,g=n,c=6,n=p
तपसाम् तपस् pos=n,g=n,c=6,n=p
pos=i
एव एव pos=i
निधिः निधि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
इह इह pos=i
शुभ शुभ pos=a,comp=y
अशुभ अशुभ pos=a,comp=y
अन्वितान् अन्वित pos=a,g=m,c=2,n=p
भावान् भाव pos=n,g=m,c=2,n=p
विसृजन् विसृज् pos=va,g=m,c=1,n=s,f=part
संक्षिपन्न् संक्षिप् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
देव्या देवी pos=n,g=f,c=3,n=s
सह सह pos=i
अचिन्त्यः अचिन्त्य pos=a,g=m,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
प्रार्थयसि प्रार्थय् pos=v,p=2,n=s,l=lat
शत्रु शत्रु pos=n,comp=y
हन् हन् pos=a,g=m,c=8,n=s