Original

इहैव देवताश्रेष्ठं देवाः सर्षिगणाः पुरा ।तपसा ब्रह्मचर्येण सत्येन च दमेन च ।तोषयित्वा शुभान्कामान्प्राप्नुवंस्ते जनार्दन ॥ ५० ॥

Segmented

इह एव देवता-श्रेष्ठम् देवाः स ऋषि-गणाः पुरा तपसा ब्रह्मचर्येण सत्येन च दमेन च तोषयित्वा शुभान् कामान् प्राप्नुवन् ते जनार्दन

Analysis

Word Lemma Parse
इह इह pos=i
एव एव pos=i
देवता देवता pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
देवाः देव pos=n,g=m,c=1,n=p
pos=i
ऋषि ऋषि pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
पुरा पुरा pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
ब्रह्मचर्येण ब्रह्मचर्य pos=n,g=n,c=3,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
pos=i
दमेन दम pos=n,g=m,c=3,n=s
pos=i
तोषयित्वा तोषय् pos=vi
शुभान् शुभ pos=a,g=m,c=2,n=p
कामान् काम pos=n,g=m,c=2,n=p
प्राप्नुवन् प्राप् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
जनार्दन जनार्दन pos=n,g=m,c=8,n=s