Original

तमहं प्राञ्जलिर्भूत्वा मृगपक्षिष्वथाग्निषु ।धर्मे च शिष्यवर्गे च समपृच्छमनामयम् ॥ ४७ ॥

Segmented

तम् अहम् प्राञ्जलिः भूत्वा मृग-पक्षिषु अथ अग्निषु धर्मे च शिष्य-वर्गे च समपृच्छम् अनामयम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
मृग मृग pos=n,comp=y
पक्षिषु पक्षिन् pos=n,g=m,c=7,n=p
अथ अथ pos=i
अग्निषु अग्नि pos=n,g=m,c=7,n=p
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
शिष्य शिष्य pos=n,comp=y
वर्गे वर्ग pos=n,g=m,c=7,n=s
pos=i
समपृच्छम् सम्प्रच्छ् pos=v,p=1,n=s,l=lan
अनामयम् अनामय pos=n,g=n,c=2,n=s