Original

तेजसा तपसा चैव दीप्यमानं यथानलम् ।शिष्यमध्यगतं शान्तं युवानं ब्राह्मणर्षभम् ।शिरसा वन्दमानं मामुपमन्युरभाषत ॥ ४५ ॥

Segmented

तेजसा तपसा च एव दीप्यमानम् यथा अनलम् शिष्य-मध्य-गतम् शान्तम् युवानम् ब्राह्मण-ऋषभम् शिरसा वन्दमानम् माम् उपमन्युः अभाषत

Analysis

Word Lemma Parse
तेजसा तेजस् pos=n,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
दीप्यमानम् दीप् pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i
अनलम् अनल pos=n,g=m,c=2,n=s
शिष्य शिष्य pos=n,comp=y
मध्य मध्य pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
शान्तम् शम् pos=va,g=m,c=2,n=s,f=part
युवानम् युवन् pos=n,g=m,c=2,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
वन्दमानम् वन्द् pos=va,g=m,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
उपमन्युः उपमन्यु pos=n,g=m,c=1,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan