Original

नानानियमविख्यातैरृषिभिश्च महात्मभिः ।प्रविशन्नेव चापश्यं जटाचीरधरं प्रभुम् ॥ ४४ ॥

Segmented

नाना नियम-विख्यातैः ऋषिभिः च महात्मभिः प्रविशन्न् एव च अपश्यम् जटा-चीर-धरम् प्रभुम्

Analysis

Word Lemma Parse
नाना नाना pos=i
नियम नियम pos=n,comp=y
विख्यातैः विख्या pos=va,g=m,c=3,n=p,f=part
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
pos=i
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
प्रविशन्न् प्रविश् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
pos=i
अपश्यम् पश् pos=v,p=1,n=s,l=lan
जटा जटा pos=n,comp=y
चीर चीर pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
प्रभुम् प्रभु pos=a,g=m,c=2,n=s