Original

तत्राश्रमपदे श्रेष्ठे सर्वभूतमनोरमे ।सेविते द्विजशार्दूलैर्वेदवेदाङ्गपारगैः ॥ ४३ ॥

Segmented

तत्र आश्रम-पदे श्रेष्ठे सर्व-भूत-मनोरमे सेविते द्विज-शार्दूलैः वेद-वेदाङ्ग-पारगैः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आश्रम आश्रम pos=n,comp=y
पदे पद pos=n,g=n,c=7,n=s
श्रेष्ठे श्रेष्ठ pos=a,g=n,c=7,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
मनोरमे मनोरम pos=a,g=n,c=7,n=s
सेविते सेव् pos=va,g=n,c=7,n=s,f=part
द्विज द्विज pos=n,comp=y
शार्दूलैः शार्दूल pos=n,g=m,c=3,n=p
वेद वेद pos=n,comp=y
वेदाङ्ग वेदाङ्ग pos=n,comp=y
पारगैः पारग pos=a,g=m,c=3,n=p