Original

क्रीडन्ति सर्पैर्नकुला मृगैर्व्याघ्राश्च मित्रवत् ।प्रभावाद्दीप्ततपसः संनिकर्षगुणान्विताः ॥ ४२ ॥

Segmented

क्रीडन्ति सर्पैः नकुला मृगैः व्याघ्राः च मित्र-वत् प्रभावाद् दीप्त-तपस् संनिकर्ष-गुण-अन्विताः

Analysis

Word Lemma Parse
क्रीडन्ति क्रीड् pos=v,p=3,n=p,l=lat
सर्पैः सर्प pos=n,g=m,c=3,n=p
नकुला नकुल pos=n,g=m,c=1,n=p
मृगैः मृग pos=n,g=m,c=3,n=p
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
pos=i
मित्र मित्र pos=n,comp=y
वत् वत् pos=i
प्रभावाद् प्रभाव pos=n,g=m,c=5,n=s
दीप्त दीप् pos=va,comp=y,f=part
तपस् तपस् pos=n,g=m,c=1,n=p
संनिकर्ष संनिकर्ष pos=n,comp=y
गुण गुण pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p