Original

सुपूजितं देवगणैर्महात्मभिः शिवादिभिर्भारत पुण्यकर्मभिः ।रराज तच्चाश्रममण्डलं सदा दिवीव राजन्रविमण्डलं यथा ॥ ४१ ॥

Segmented

सु पूजितम् देव-गणैः महात्मभिः शिव-आदिभिः भारत पुण्य-कर्मभिः रराज तत् च आश्रम-मण्डलम् सदा दिवि इव राजन् रवि-मण्डलम् यथा

Analysis

Word Lemma Parse
सु सु pos=i
पूजितम् पूजय् pos=va,g=n,c=1,n=s,f=part
देव देव pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
शिव शिव pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
भारत भारत pos=n,g=m,c=8,n=s
पुण्य पुण्य pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=m,c=3,n=p
रराज राज् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=1,n=s
pos=i
आश्रम आश्रम pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=1,n=s
सदा सदा pos=i
दिवि दिव् pos=n,g=,c=7,n=s
इव इव pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
रवि रवि pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=1,n=s
यथा यथा pos=i