Original

सुदुःखान्नियमांस्तांस्तान्वहतः सुतपोन्वितान् ।पश्यन्नुत्फुल्लनयनः प्रवेष्टुमुपचक्रमे ॥ ४० ॥

Segmented

सु दुःखात् नियमान् तान् तान् वहतः सु तपः-अन्वितान् पश्यन्न् उत्फुल्ल-नयनः प्रवेष्टुम् उपचक्रमे

Analysis

Word Lemma Parse
सु सु pos=i
दुःखात् दुःख pos=n,g=n,c=5,n=s
नियमान् नियम pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
वहतः वह् pos=va,g=m,c=2,n=p,f=part
सु सु pos=i
तपः तपस् pos=n,comp=y
अन्वितान् अन्वित pos=a,g=m,c=2,n=p
पश्यन्न् दृश् pos=va,g=m,c=1,n=s,f=part
उत्फुल्ल उत्फुल्ल pos=a,comp=y
नयनः नयन pos=n,g=m,c=1,n=s
प्रवेष्टुम् प्रविश् pos=vi
उपचक्रमे उपक्रम् pos=v,p=1,n=s,l=lit