Original

विभूषितं पुण्यपवित्रतोयया सदा च जुष्टं नृप जह्नुकन्यया ।महात्मभिर्धर्मभृतां वरिष्ठैर्महर्षिभिर्भूषितमग्निकल्पैः ॥ ३७ ॥

Segmented

विभूषितम् पुण्य-पवित्र-तोयया सदा च जुष्टम् नृप जह्नुकन्यया महात्मभिः धर्म-भृताम् वरिष्ठैः महा-ऋषिभिः भूषितम् अग्नि-कल्पैः

Analysis

Word Lemma Parse
विभूषितम् विभूषय् pos=va,g=n,c=1,n=s,f=part
पुण्य पुण्य pos=a,comp=y
पवित्र पवित्र pos=n,comp=y
तोयया तोय pos=n,g=f,c=3,n=s
सदा सदा pos=i
pos=i
जुष्टम् जुष् pos=va,g=n,c=1,n=s,f=part
नृप नृप pos=n,g=m,c=8,n=s
जह्नुकन्यया जह्नुकन्या pos=n,g=f,c=3,n=s
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरिष्ठैः वरिष्ठ pos=a,g=m,c=3,n=p
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
भूषितम् भूषय् pos=va,g=n,c=1,n=s,f=part
अग्नि अग्नि pos=n,comp=y
कल्पैः कल्प pos=a,g=m,c=3,n=p