Original

अचिन्त्यं मनसाप्यन्यैः सरोभिः समलंकृतम् ।विशालैश्चाग्निशरणैर्भूषितं कुशसंवृतम् ॥ ३६ ॥

Segmented

अचिन्त्यम् मनसा अपि अन्यैः सरोभिः समलंकृतम् विशालैः च अग्नि-शरणैः भूषितम् कुश-संवृतम्

Analysis

Word Lemma Parse
अचिन्त्यम् अचिन्त्य pos=a,g=n,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
अन्यैः अन्य pos=n,g=n,c=3,n=p
सरोभिः सरस् pos=n,g=n,c=3,n=p
समलंकृतम् समलंकृ pos=va,g=n,c=1,n=s,f=part
विशालैः विशाल pos=a,g=n,c=3,n=p
pos=i
अग्नि अग्नि pos=n,comp=y
शरणैः शरण pos=n,g=n,c=3,n=p
भूषितम् भूषय् pos=va,g=n,c=1,n=s,f=part
कुश कुश pos=n,comp=y
संवृतम् संवृ pos=va,g=n,c=1,n=s,f=part