Original

धारानिनादैर्विहगप्रणादैः शुभैस्तथा बृंहितैः कुञ्जराणाम् ।गीतैस्तथा किंनराणामुदारैः शुभैः स्वनैः सामगानां च वीर ॥ ३५ ॥

Segmented

धारा-निनादैः विहग-प्रणादैः शुभैः तथा बृंहितैः कुञ्जराणाम् गीतैः तथा किंनराणाम् उदारैः शुभैः स्वनैः सामगानाम् च वीर

Analysis

Word Lemma Parse
धारा धारा pos=n,comp=y
निनादैः निनाद pos=n,g=m,c=3,n=p
विहग विहग pos=n,comp=y
प्रणादैः प्रणाद pos=n,g=m,c=3,n=p
शुभैः शुभ pos=a,g=m,c=3,n=p
तथा तथा pos=i
बृंहितैः बृंहय् pos=va,g=m,c=3,n=p,f=part
कुञ्जराणाम् कुञ्जर pos=n,g=m,c=6,n=p
गीतैः गीत pos=n,g=n,c=3,n=p
तथा तथा pos=i
किंनराणाम् किंनर pos=n,g=m,c=6,n=p
उदारैः उदार pos=a,g=m,c=3,n=p
शुभैः शुभ pos=a,g=m,c=3,n=p
स्वनैः स्वन pos=n,g=m,c=3,n=p
सामगानाम् सामग pos=n,g=m,c=6,n=p
pos=i
वीर वीर pos=n,g=m,c=8,n=s