Original

नानापुष्परजोमिश्रो गजदानाधिवासितः ।दिव्यस्त्रीगीतबहुलो मारुतोऽत्र सुखो ववौ ॥ ३४ ॥

Segmented

नाना पुष्प-रजः-मिश्रः गज-दान-अधिवासितवान् दिव्य-स्त्री-गीत-बहुलः मारुतो ऽत्र सुखो ववौ

Analysis

Word Lemma Parse
नाना नाना pos=i
पुष्प पुष्प pos=n,comp=y
रजः रजस् pos=n,comp=y
मिश्रः मिश्र pos=a,g=m,c=1,n=s
गज गज pos=n,comp=y
दान दान pos=n,comp=y
अधिवासितवान् अधिवासय् pos=va,g=m,c=1,n=s,f=part
दिव्य दिव्य pos=a,comp=y
स्त्री स्त्री pos=n,comp=y
गीत गीत pos=n,comp=y
बहुलः बहुल pos=a,g=m,c=1,n=s
मारुतो मारुत pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
सुखो सुख pos=a,g=m,c=1,n=s
ववौ वा pos=v,p=3,n=s,l=lit