Original

रुरुवारणशार्दूलसिंहद्वीपिसमाकुलम् ।कुरङ्गबर्हिणाकीर्णं मार्जारभुजगावृतम् ।पूगैश्च मृगजातीनां महिषर्क्षनिषेवितम् ॥ ३३ ॥

Segmented

रुरु-वारण-शार्दूल-सिंह-द्वीपि-समाकुलम् कुरङ्ग-बर्हिण-आकीर्णम् मार्जार-भुजग-आवृतम् पूगैः च मृग-जातीनाम् महिष-ऋक्ष-निषेवितम्

Analysis

Word Lemma Parse
रुरु रुरु pos=n,comp=y
वारण वारण pos=n,comp=y
शार्दूल शार्दूल pos=n,comp=y
सिंह सिंह pos=n,comp=y
द्वीपि द्वीपिन् pos=n,comp=y
समाकुलम् समाकुल pos=a,g=m,c=2,n=s
कुरङ्ग कुरङ्ग pos=n,comp=y
बर्हिण बर्हिण pos=n,comp=y
आकीर्णम् आकृ pos=va,g=m,c=2,n=s,f=part
मार्जार मार्जार pos=n,comp=y
भुजग भुजग pos=n,comp=y
आवृतम् आवृ pos=va,g=m,c=2,n=s,f=part
पूगैः पूग pos=n,g=m,c=3,n=p
pos=i
मृग मृग pos=n,comp=y
जातीनाम् जाति pos=n,g=f,c=6,n=p
महिष महिष pos=n,comp=y
ऋक्ष ऋक्ष pos=n,comp=y
निषेवितम् निषेव् pos=va,g=m,c=2,n=s,f=part