Original

वन्यैर्बहुविधैर्वृक्षैः फलपुष्पप्रदैर्युतम् ।पुष्पगुल्मलताकीर्णं कदलीषण्डशोभितम् ॥ ३१ ॥

Segmented

वन्यैः बहुविधैः वृक्षैः फल-पुष्प-प्रदैः युतम् पुष्प-गुल्म-लता-आकीर्णम् कदली-षण्ड-शोभितम्

Analysis

Word Lemma Parse
वन्यैः वन्य pos=a,g=m,c=3,n=p
बहुविधैः बहुविध pos=a,g=m,c=3,n=p
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
फल फल pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
प्रदैः प्रद pos=a,g=m,c=3,n=p
युतम् युत pos=a,g=m,c=2,n=s
पुष्प पुष्प pos=n,comp=y
गुल्म गुल्म pos=n,comp=y
लता लता pos=n,comp=y
आकीर्णम् आकृ pos=va,g=m,c=2,n=s,f=part
कदली कदल pos=n,comp=y
षण्ड षण्ड pos=n,comp=y
शोभितम् शोभय् pos=va,g=m,c=2,n=s,f=part