Original

बदरीकुन्दपुन्नागैरशोकाम्रातिमुक्तकैः ।भल्लातकैर्मधूकैश्च चम्पकैः पनसैस्तथा ॥ ३० ॥

Segmented

बदरी-कुन्द-पुंनागैः अशोक-आम्र-अतिमुक्तकैः भल्लातकैः मधूकैः च चम्पकैः पनसैः तथा

Analysis

Word Lemma Parse
बदरी बदरी pos=n,comp=y
कुन्द कुन्द pos=n,comp=y
पुंनागैः पुंनाग pos=n,g=m,c=3,n=p
अशोक अशोक pos=n,comp=y
आम्र आम्र pos=n,comp=y
अतिमुक्तकैः अतिमुक्तक pos=n,g=m,c=3,n=p
भल्लातकैः भल्लातक pos=n,g=m,c=3,n=p
मधूकैः मधूक pos=n,g=m,c=3,n=p
pos=i
चम्पकैः चम्पक pos=n,g=m,c=3,n=p
पनसैः पनस pos=n,g=m,c=3,n=p
तथा तथा pos=i