Original

नाम्नां सहस्रं देवस्य तण्डिना ब्रह्मयोनिना ।निवेदितं ब्रह्मलोके ब्रह्मणो यत्पुराभवत् ॥ ३ ॥

Segmented

नाम्नाम् सहस्रम् देवस्य तण्डिना ब्रह्म-योनिना निवेदितम् ब्रह्म-लोके ब्रह्मणो यत् पुरा भवत्

Analysis

Word Lemma Parse
नाम्नाम् नामन् pos=n,g=n,c=6,n=p
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
देवस्य देव pos=n,g=m,c=6,n=s
तण्डिना तण्डि pos=n,g=m,c=3,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
योनिना योनि pos=n,g=m,c=3,n=s
निवेदितम् निवेदय् pos=va,g=n,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
पुरा पुरा pos=i
भवत् भू pos=v,p=3,n=s,l=lan