Original

धवककुभकदम्बनारिकेलैः कुरबककेतकजम्बुपाटलाभिः ।वटवरुणकवत्सनाभबिल्वैः सरलकपित्थप्रियालसालतालैः ॥ २९ ॥

Segmented

धव-ककुभ-कदम्ब-नारिकेलैः कुरबक-केतक-जम्बू-पाटलाभिः वट-वरुणक-वत्सनाभ-बिल्वैः सरल-कपित्थ-प्रियाल-साल-तालैः

Analysis

Word Lemma Parse
धव धव pos=n,comp=y
ककुभ ककुभ pos=n,comp=y
कदम्ब कदम्ब pos=n,comp=y
नारिकेलैः नारिकेल pos=n,g=m,c=3,n=p
कुरबक कुरबक pos=n,comp=y
केतक केतक pos=n,comp=y
जम्बू जम्बु pos=n,comp=y
पाटलाभिः पाटला pos=n,g=f,c=3,n=p
वट वट pos=n,comp=y
वरुणक वरुणक pos=n,comp=y
वत्सनाभ वत्सनाभ pos=n,comp=y
बिल्वैः बिल्व pos=n,g=m,c=3,n=p
सरल सरल pos=n,comp=y
कपित्थ कपित्थ pos=n,comp=y
प्रियाल प्रियाल pos=n,comp=y
साल साल pos=n,comp=y
तालैः ताल pos=n,g=m,c=3,n=p