Original

दिव्यं वैयाघ्रपद्यस्य उपमन्योर्महात्मनः ।पूजितं देवगन्धर्वैर्ब्राह्म्या लक्ष्म्या समन्वितम् ॥ २८ ॥

Segmented

दिव्यम् वैयाघ्रपद्यस्य उपमन्योः महात्मनः पूजितम् देव-गन्धर्वैः ब्राह्म्या लक्ष्म्या समन्वितम्

Analysis

Word Lemma Parse
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
वैयाघ्रपद्यस्य वैयाघ्रपद्य pos=n,g=m,c=6,n=s
उपमन्योः उपमन्यु pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
पूजितम् पूजय् pos=va,g=m,c=2,n=s,f=part
देव देव pos=n,comp=y
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
ब्राह्म्या ब्राह्म pos=a,g=f,c=3,n=s
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s
समन्वितम् समन्वित pos=a,g=m,c=2,n=s