Original

प्राप्यानुज्ञां गुरुजनादहं तार्क्ष्यमचिन्तयम् ।सोऽवहद्धिमवन्तं मां प्राप्य चैनं व्यसर्जयम् ॥ २६ ॥

Segmented

प्राप्य अनुज्ञाम् गुरु-जनात् अहम् तार्क्ष्यम् अचिन्तयम् सो अवहत् हिमवत् माम् प्राप्य च एनम् व्यसर्जयम्

Analysis

Word Lemma Parse
प्राप्य प्राप् pos=vi
अनुज्ञाम् अनुज्ञा pos=n,g=f,c=2,n=s
गुरु गुरु pos=n,comp=y
जनात् जन pos=n,g=n,c=5,n=s
अहम् मद् pos=n,g=,c=1,n=s
तार्क्ष्यम् तार्क्ष्य pos=n,g=m,c=2,n=s
अचिन्तयम् चिन्तय् pos=v,p=1,n=s,l=lan
सो तद् pos=n,g=m,c=1,n=s
अवहत् वह् pos=v,p=3,n=s,l=lan
हिमवत् हिमवत् pos=a,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
प्राप्य प्राप् pos=vi
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
व्यसर्जयम् विसर्जय् pos=v,p=1,n=s,l=lan