Original

तमर्थमावेद्य यदब्रवीन्मां विद्याधरेन्द्रस्य सुता भृशार्ता ।तानभ्यनुज्ञाय तदातिदुःखाद्गदं तथैवातिबलं च रामम् ॥ २५ ॥

Segmented

तम् अर्थम् आवेद्य यद् अब्रवीत् माम् विद्याधर-इन्द्रस्य सुता भृश-आर्ता तान् अभ्यनुज्ञाय तदा अति दुःखात् गदम् तथा एव अति बलम् च रामम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आवेद्य आवेदय् pos=vi
यद् यद् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
माम् मद् pos=n,g=,c=2,n=s
विद्याधर विद्याधर pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s
भृश भृश pos=a,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
अभ्यनुज्ञाय अभ्यनुज्ञा pos=vi
तदा तदा pos=i
अति अति pos=i
दुःखात् दुःख pos=n,g=n,c=5,n=s
गदम् गद pos=n,g=m,c=2,n=s
तथा तथा pos=i
एव एव pos=i
अति अति pos=i
बलम् बल pos=n,g=m,c=2,n=s
pos=i
रामम् राम pos=n,g=m,c=2,n=s