Original

एवं कृतस्वस्त्ययनस्तयाहं तामभ्यनुज्ञाय कपीन्द्रपुत्रीम् ।पितुः समीपे नरसत्तमस्य मातुश्च राज्ञश्च तथाहुकस्य ॥ २४ ॥

Segmented

एवम् कृत-स्वस्त्ययनः तया अहम् ताम् अभ्यनुज्ञाय कपीन्द्र-पुत्रीम् पितुः समीपे नर-सत्तमस्य मातुः च राज्ञः च तथा आहुकस्य

Analysis

Word Lemma Parse
एवम् एवम् pos=i
कृत कृ pos=va,comp=y,f=part
स्वस्त्ययनः स्वस्त्ययन pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अभ्यनुज्ञाय अभ्यनुज्ञा pos=vi
कपीन्द्र कपीन्द्र pos=n,comp=y
पुत्रीम् पुत्री pos=n,g=f,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
समीपे समीप pos=n,g=n,c=7,n=s
नर नर pos=n,comp=y
सत्तमस्य सत्तम pos=a,g=m,c=6,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
pos=i
तथा तथा pos=i
आहुकस्य आहुक pos=n,g=m,c=6,n=s