Original

क्षणा लवा मुहूर्ताश्च निमेषा युगपर्ययाः ।रक्षन्तु सर्वत्र गतं त्वां यादव सुखावहम् ।अरिष्टं गच्छ पन्थानमप्रमत्तो भवानघ ॥ २३ ॥

Segmented

क्षणा लवा मुहूर्ताः च निमेषा युग-पर्ययाः रक्षन्तु सर्वत्र गतम् त्वाम् यादव सुख-आवहम् अरिष्टम् गच्छ पन्थानम् अप्रमत्तो भव अनघ

Analysis

Word Lemma Parse
क्षणा क्षण pos=n,g=m,c=1,n=p
लवा लव pos=n,g=m,c=1,n=p
मुहूर्ताः मुहूर्त pos=n,g=m,c=1,n=p
pos=i
निमेषा निमेष pos=n,g=m,c=1,n=p
युग युग pos=n,comp=y
पर्ययाः पर्यय pos=n,g=m,c=1,n=p
रक्षन्तु रक्ष् pos=v,p=3,n=p,l=lot
सर्वत्र सर्वत्र pos=i
गतम् गम् pos=va,g=m,c=2,n=s,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
यादव यादव pos=n,g=m,c=8,n=s
सुख सुख pos=n,comp=y
आवहम् आवह pos=a,g=m,c=2,n=s
अरिष्टम् अरिष्ट pos=a,g=m,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
पन्थानम् पथिन् pos=n,g=,c=2,n=s
अप्रमत्तो अप्रमत्त pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
अनघ अनघ pos=a,g=m,c=8,n=s