Original

मन्वन्तराणि गावश्च चन्द्रमाः सविता हरिः ।सावित्री ब्रह्मविद्या च ऋतवो वत्सराः क्षपाः ॥ २२ ॥

Segmented

मन्वन्तराणि गावः च चन्द्रमाः सविता हरिः सावित्री ब्रह्म-विद्या च ऋतवो वत्सराः क्षपाः

Analysis

Word Lemma Parse
मन्वन्तराणि मन्वन्तर pos=n,g=n,c=1,n=p
गावः गो pos=n,g=,c=1,n=p
pos=i
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
सविता सवितृ pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s
सावित्री सावित्री pos=n,g=f,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
विद्या विद्या pos=n,g=f,c=1,n=s
pos=i
ऋतवो ऋतु pos=n,g=m,c=1,n=p
वत्सराः वत्सर pos=n,g=m,c=1,n=p
क्षपाः क्षपा pos=n,g=f,c=1,n=p