Original

भीष्म उवाच ।सुरासुरगुरो देव विष्णो त्वं वक्तुमर्हसि ।शिवाय विश्वरूपाय यन्मां पृच्छद्युधिष्ठिरः ॥ २ ॥

Segmented

भीष्म उवाच सुर-असुर-गुरो देव विष्णो त्वम् वक्तुम् अर्हसि शिवाय विश्वरूपाय यत् माम् पृच्छद् युधिष्ठिरः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सुर सुर pos=n,comp=y
असुर असुर pos=n,comp=y
गुरो गुरु pos=n,g=m,c=8,n=s
देव देव pos=n,g=m,c=8,n=s
विष्णो विष्णु pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
शिवाय शिव pos=n,g=m,c=4,n=s
विश्वरूपाय विश्वरूप pos=n,g=m,c=4,n=s
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
पृच्छद् प्रच्छ् pos=v,p=3,n=s,l=lan_unaug
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s