Original

पश्य वृक्षान्मनोरम्यान्सदा पुष्पफलान्वितान् ।सर्वर्तुकुसुमैर्युक्तान्स्निग्धपत्रान्सुशाखिनः ।सर्वमेतन्महाबाहो दिव्यभावसमन्वितम् ॥ १९९ ॥

Segmented

पश्य वृक्षान् मनः-रम्यान् सदा पुष्प-फल-अन्वितान् सर्व-ऋतु-कुसुमैः युक्तान् स्निग्ध-पत्त्रान् सु शाखिन् सर्वम् एतत् महा-बाहो दिव्य-भाव-समन्वितम्

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
मनः मनस् pos=n,comp=y
रम्यान् रम्य pos=a,g=m,c=2,n=p
सदा सदा pos=i
पुष्प पुष्प pos=n,comp=y
फल फल pos=n,comp=y
अन्वितान् अन्वित pos=a,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
ऋतु ऋतु pos=n,comp=y
कुसुमैः कुसुम pos=n,g=n,c=3,n=p
युक्तान् युज् pos=va,g=m,c=2,n=p,f=part
स्निग्ध स्निग्ध pos=a,comp=y
पत्त्रान् पत्त्र pos=n,g=m,c=2,n=p
सु सु pos=i
शाखिन् शाखिन् pos=a,g=m,c=2,n=p
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
दिव्य दिव्य pos=a,comp=y
भाव भाव pos=n,comp=y
समन्वितम् समन्वित pos=a,g=n,c=1,n=s