Original

प्रत्यक्षं चैव ते कृष्ण पश्य सिद्धान्व्यवस्थितान् ।ऋषीन्विद्याधरान्यक्षान्गन्धर्वाप्सरसस्तथा ॥ १९८ ॥

Segmented

प्रत्यक्षम् च एव ते कृष्ण पश्य सिद्धान् व्यवस्थितान् ऋषीन् विद्याधरान् यक्षान् गन्धर्व-अप्सरसः तथा

Analysis

Word Lemma Parse
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
सिद्धान् सिद्ध pos=n,g=m,c=2,n=p
व्यवस्थितान् व्यवस्था pos=va,g=m,c=2,n=p,f=part
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
विद्याधरान् विद्याधर pos=n,g=m,c=2,n=p
यक्षान् यक्ष pos=n,g=m,c=2,n=p
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसः अप्सरस् pos=n,g=f,c=2,n=p
तथा तथा pos=i