Original

एवं दृष्टो मया कृष्ण देवदेवः समाधिना ।तदवाप्तं च मे सर्वं यदुक्तं तेन धीमता ॥ १९७ ॥

Segmented

एवम् दृष्टो मया कृष्ण देवदेवः समाधिना तद् अवाप्तम् च मे सर्वम् यद् उक्तम् तेन धीमता

Analysis

Word Lemma Parse
एवम् एवम् pos=i
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
देवदेवः देवदेव pos=n,g=m,c=1,n=s
समाधिना समाधि pos=n,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=1,n=s
अवाप्तम् अवाप् pos=va,g=n,c=1,n=s,f=part
pos=i
मे मद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s