Original

एवमुक्त्वा स भगवान्सूर्यकोटिसमप्रभः ।ममेशानो वरं दत्त्वा तत्रैवान्तरधीयत ॥ १९६ ॥

Segmented

एवम् उक्त्वा स भगवान् सूर्य-कोटि-सम-प्रभः मे ईशानः वरम् दत्त्वा तत्र एव अन्तरधीयत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
सूर्य सूर्य pos=n,comp=y
कोटि कोटि pos=n,comp=y
सम सम pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ईशानः ईशान pos=n,g=m,c=1,n=s
वरम् वर pos=n,g=m,c=2,n=s
दत्त्वा दा pos=vi
तत्र तत्र pos=i
एव एव pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan