Original

तिष्ठ वत्स यथाकामं नोत्कण्ठां कर्तुमर्हसि ।स्मृतः स्मृतश्च ते विप्र सदा दास्यामि दर्शनम् ॥ १९५ ॥

Segmented

तिष्ठ वत्स यथाकामम् न उत्कण्ठाम् कर्तुम् अर्हसि स्मृतः स्मृतः च ते विप्र सदा दास्यामि दर्शनम्

Analysis

Word Lemma Parse
तिष्ठ स्था pos=v,p=2,n=s,l=lot
वत्स वत्स pos=n,g=m,c=8,n=s
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
pos=i
उत्कण्ठाम् उत्कण्ठा pos=n,g=f,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
pos=i
ते त्वद् pos=n,g=,c=6,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
सदा सदा pos=i
दास्यामि दा pos=v,p=1,n=s,l=lrt
दर्शनम् दर्शन pos=n,g=n,c=2,n=s