Original

तत्र ते भविता कामं सांनिध्यं पयसो निधेः ।क्षीरोदनं च भुङ्क्ष्व त्वममृतेन समन्वितम् ॥ १९३ ॥

Segmented

तत्र ते भविता कामम् सांनिध्यम् पयसो निधेः क्षीरोदनम् च भुङ्क्ष्व त्वम् अमृतेन समन्वितम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
भविता भू pos=v,p=3,n=s,l=lrt
कामम् कामम् pos=i
सांनिध्यम् सांनिध्य pos=n,g=n,c=1,n=s
पयसो पयस् pos=n,g=n,c=6,n=s
निधेः निधि pos=n,g=m,c=6,n=s
क्षीरोदनम् क्षीरोदन pos=n,g=n,c=2,n=s
pos=i
भुङ्क्ष्व भुज् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
अमृतेन अमृत pos=n,g=n,c=3,n=s
समन्वितम् समन्वित pos=a,g=n,c=2,n=s