Original

अक्षयं यौवनं तेऽस्तु तेजश्चैवानलोपमम् ।क्षीरोदः सागरश्चैव यत्र यत्रेच्छसे मुने ॥ १९२ ॥

Segmented

अक्षयम् यौवनम् ते ऽस्तु तेजः च एव अनल-उपमम् क्षीरोदः सागरः च एव यत्र यत्र इच्छसे मुने

Analysis

Word Lemma Parse
अक्षयम् अक्षय pos=a,g=n,c=1,n=s
यौवनम् यौवन pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
तेजः तेजस् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
अनल अनल pos=n,comp=y
उपमम् उपम pos=a,g=n,c=1,n=s
क्षीरोदः क्षीरोद pos=n,g=m,c=1,n=s
सागरः सागर pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
यत्र यत्र pos=i
यत्र यत्र pos=i
इच्छसे इष् pos=v,p=2,n=s,l=lat
मुने मुनि pos=n,g=m,c=8,n=s