Original

अजरश्चामरश्चैव भव दुःखविवर्जितः ।शीलवान्गुणसंपन्नः सर्वज्ञः प्रियदर्शनः ॥ १९१ ॥

Segmented

अजरः च अमरः च एव भव दुःख-विवर्जितः शीलवान् गुण-सम्पन्नः सर्वज्ञः प्रिय-दर्शनः

Analysis

Word Lemma Parse
अजरः अजर pos=a,g=m,c=1,n=s
pos=i
अमरः अमर pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
भव भू pos=v,p=2,n=s,l=lot
दुःख दुःख pos=n,comp=y
विवर्जितः विवर्जय् pos=va,g=m,c=1,n=s,f=part
शीलवान् शीलवत् pos=a,g=m,c=1,n=s
गुण गुण pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
सर्वज्ञः सर्वज्ञ pos=a,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s