Original

क्षीरोदनं च भुञ्जीयामक्षयं सह बान्धवैः ।आश्रमे च सदा मह्यं सांनिध्यं परमस्तु ते ॥ १८९ ॥

Segmented

क्षीरोदनम् च भुञ्जीयाम् अक्षयम् सह बान्धवैः आश्रमे च सदा मह्यम् सांनिध्यम् परम् अस्तु ते

Analysis

Word Lemma Parse
क्षीरोदनम् क्षीरोदन pos=n,g=n,c=2,n=s
pos=i
भुञ्जीयाम् भुज् pos=v,p=1,n=s,l=vidhilin
अक्षयम् अक्षय pos=a,g=n,c=2,n=s
सह सह pos=i
बान्धवैः बान्धव pos=n,g=m,c=3,n=p
आश्रमे आश्रम pos=n,g=m,c=7,n=s
pos=i
सदा सदा pos=i
मह्यम् मद् pos=n,g=,c=4,n=s
सांनिध्यम् सांनिध्य pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s