Original

अतीतानागतं चैव वर्तमानं च यद्विभो ।जानीयामिति मे बुद्धिस्त्वत्प्रसादात्सुरोत्तम ॥ १८८ ॥

Segmented

अतीत-अनागतम् च एव वर्तमानम् च यद् विभो जानीयाम् इति मे बुद्धिः त्वद्-प्रसादात् सुर-उत्तम

Analysis

Word Lemma Parse
अतीत अती pos=va,comp=y,f=part
अनागतम् अनागत pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
वर्तमानम् वृत् pos=va,g=n,c=1,n=s,f=part
pos=i
यद् यद् pos=n,g=n,c=1,n=s
विभो विभु pos=a,g=m,c=8,n=s
जानीयाम् ज्ञा pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
सुर सुर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s