Original

स रुद्रः संहरन्कृत्स्नं जगत्स्थावरजङ्गमम् ।कालो भूत्वा महातेजाः संवर्तक इवानलः ॥ १८४ ॥

Segmented

स रुद्रः संहरन् कृत्स्नम् जगत् स्थावर-जङ्गमम् कालो भूत्वा महा-तेजाः संवर्तक इव अनलः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रुद्रः रुद्र pos=n,g=m,c=1,n=s
संहरन् संहृ pos=va,g=m,c=1,n=s,f=part
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
जगत् जगन्त् pos=n,g=n,c=2,n=s
स्थावर स्थावर pos=a,comp=y
जङ्गमम् जङ्गम pos=a,g=n,c=2,n=s
कालो काल pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
संवर्तक संवर्तक pos=n,g=m,c=1,n=s
इव इव pos=i
अनलः अनल pos=n,g=m,c=1,n=s