Original

योऽसृजद्दक्षिणादङ्गाद्ब्रह्माणं लोकसंभवम् ।वामपार्श्वात्तथा विष्णुं लोकरक्षार्थमीश्वरः ।युगान्ते चैव संप्राप्ते रुद्रमङ्गात्सृजत्प्रभुः ॥ १८३ ॥

Segmented

यो ऽसृजद् दक्षिणाद् अङ्गाद् ब्रह्माणम् लोक-संभवम् वाम-पार्श्वात् तथा विष्णुम् लोक-रक्षा-अर्थम् ईश्वरः युग-अन्ते च एव सम्प्राप्ते रुद्रम् अङ्गात् सृजत् प्रभुः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽसृजद् सृज् pos=v,p=3,n=s,l=lan
दक्षिणाद् दक्षिण pos=a,g=n,c=5,n=s
अङ्गाद् अङ्ग pos=n,g=n,c=5,n=s
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
संभवम् सम्भव pos=n,g=m,c=2,n=s
वाम वाम pos=a,comp=y
पार्श्वात् पार्श्व pos=n,g=n,c=5,n=s
तथा तथा pos=i
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
रक्षा रक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
सम्प्राप्ते सम्प्राप् pos=va,g=m,c=7,n=s,f=part
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
अङ्गात् अङ्ग pos=n,g=n,c=5,n=s
सृजत् सृज् pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=n,g=m,c=1,n=s