Original

स एष भगवान्देवः सर्वतत्त्वादिरव्ययः ।सर्वतत्त्वविधानज्ञः प्रधानपुरुषेश्वरः ॥ १८२ ॥

Segmented

स एष भगवान् देवः सर्व-तत्त्व-आदिः अव्ययः सर्व-तत्त्व-विधान-ज्ञः प्रधान-पुरुष-ईश्वरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
आदिः आदि pos=n,g=m,c=1,n=s
अव्ययः अव्यय pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
विधान विधान pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
प्रधान प्रधान pos=n,comp=y
पुरुष पुरुष pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s