Original

यथा ते जनिताः पुत्रा रुक्मिण्याश्चारुविक्रमाः ।तथा ममापि तनयं प्रयच्छ बलशालिनम् ॥ १८ ॥

Segmented

यथा ते जनिताः पुत्रा रुक्मिण्याः चारु-विक्रमाः तथा मे अपि तनयम् प्रयच्छ बल-शालिनम्

Analysis

Word Lemma Parse
यथा यथा pos=i
ते तद् pos=n,g=m,c=1,n=p
जनिताः जनय् pos=va,g=m,c=1,n=p,f=part
पुत्रा पुत्र pos=n,g=m,c=1,n=p
रुक्मिण्याः रुक्मिणी pos=n,g=f,c=6,n=s
चारु चारु pos=a,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p
तथा तथा pos=i
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
तनयम् तनय pos=n,g=m,c=2,n=s
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
बल बल pos=n,comp=y
शालिनम् शालिन् pos=a,g=m,c=2,n=s