Original

अद्य जातो ह्यहं देव अद्य मे सफलं तपः ।यन्मे साक्षान्महादेवः प्रसन्नस्तिष्ठतेऽग्रतः ॥ १७९ ॥

Segmented

अद्य जातो हि अहम् देव अद्य मे सफलम् तपः यत् मे साक्षात् महादेवः प्रसन्नः तिष्ठते ऽग्रतः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
जातो जन् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
देव देव pos=n,g=m,c=8,n=s
अद्य अद्य pos=i
मे मद् pos=n,g=,c=6,n=s
सफलम् सफल pos=a,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
यत् यत् pos=i
मे मद् pos=n,g=,c=6,n=s
साक्षात् साक्षात् pos=i
महादेवः महादेव pos=n,g=m,c=1,n=s
प्रसन्नः प्रसद् pos=va,g=m,c=1,n=s,f=part
तिष्ठते स्था pos=v,p=3,n=s,l=lat
ऽग्रतः अग्रतस् pos=i