Original

अब्रुवं च तदा देवं हर्षगद्गदया गिरा ।जानुभ्यामवनिं गत्वा प्रणम्य च पुनः पुनः ॥ १७८ ॥

Segmented

अब्रुवम् च तदा देवम् हर्ष-गद्गदया गिरा जानुभ्याम् अवनिम् गत्वा प्रणम्य च पुनः पुनः

Analysis

Word Lemma Parse
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
pos=i
तदा तदा pos=i
देवम् देव pos=n,g=m,c=2,n=s
हर्ष हर्ष pos=n,comp=y
गद्गदया गद्गद pos=a,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s
जानुभ्याम् जानु pos=n,g=m,c=3,n=d
अवनिम् अवनि pos=n,g=f,c=2,n=s
गत्वा गम् pos=vi
प्रणम्य प्रणम् pos=vi
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i