Original

एवमुक्तस्य चैवाथ महादेवेन मे विभो ।हर्षादश्रूण्यवर्तन्त लोमहर्षश्च जायते ॥ १७७ ॥

Segmented

एवम् उक्तस्य च एव अथ महादेवेन मे विभो हर्षाद् अश्रूणि अवर्तन्त लोम-हर्षः च जायते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस्य वच् pos=va,g=m,c=6,n=s,f=part
pos=i
एव एव pos=i
अथ अथ pos=i
महादेवेन महादेव pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
विभो विभु pos=a,g=m,c=8,n=s
हर्षाद् हर्ष pos=n,g=m,c=5,n=s
अश्रूणि अश्रु pos=n,g=n,c=1,n=p
अवर्तन्त वृत् pos=v,p=3,n=p,l=lan
लोम लोमन् pos=n,comp=y
हर्षः हर्ष pos=n,g=m,c=1,n=s
pos=i
जायते जन् pos=v,p=3,n=s,l=lat