Original

अनया चैव भक्त्या ते अत्यर्थं प्रीतिमानहम् ।तस्मात्सर्वान्ददाम्यद्य कामांस्तव यथेप्शितान् ॥ १७६ ॥

Segmented

अनया च एव भक्त्या ते अत्यर्थम् प्रीतिमान् अहम्

Analysis

Word Lemma Parse
अनया इदम् pos=n,g=f,c=3,n=s
pos=i
एव एव pos=i
भक्त्या भक्ति pos=n,g=f,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
अत्यर्थम् अत्यर्थम् pos=i
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s